मासिक ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मासिकम्
मासिके
मासिकानि
ಸಂಬೋಧನ
मासिक
मासिके
मासिकानि
ದ್ವಿತೀಯಾ
मासिकम्
मासिके
मासिकानि
ತೃತೀಯಾ
मासिकेन
मासिकाभ्याम्
मासिकैः
ಚತುರ್ಥೀ
मासिकाय
मासिकाभ्याम्
मासिकेभ्यः
ಪಂಚಮೀ
मासिकात् / मासिकाद्
मासिकाभ्याम्
मासिकेभ्यः
ಷಷ್ಠೀ
मासिकस्य
मासिकयोः
मासिकानाम्
ಸಪ್ತಮೀ
मासिके
मासिकयोः
मासिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मासिकम्
मासिके
मासिकानि
ಸಂಬೋಧನ
मासिक
मासिके
मासिकानि
ದ್ವಿತೀಯಾ
मासिकम्
मासिके
मासिकानि
ತೃತೀಯಾ
मासिकेन
मासिकाभ्याम्
मासिकैः
ಚತುರ್ಥೀ
मासिकाय
मासिकाभ्याम्
मासिकेभ्यः
ಪಂಚಮೀ
मासिकात् / मासिकाद्
मासिकाभ्याम्
मासिकेभ्यः
ಷಷ್ಠೀ
मासिकस्य
मासिकयोः
मासिकानाम्
ಸಪ್ತಮೀ
मासिके
मासिकयोः
मासिकेषु


ಇತರರು