मालाकार ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मालाकारः
मालाकारौ
मालाकाराः
ସମ୍ବୋଧନ
मालाकार
मालाकारौ
मालाकाराः
ଦ୍ୱିତୀୟା
मालाकारम्
मालाकारौ
मालाकारान्
ତୃତୀୟା
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
ଚତୁର୍ଥୀ
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
ପଞ୍ଚମୀ
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
ଷଷ୍ଠୀ
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
ସପ୍ତମୀ
मालाकारे
मालाकारयोः
मालाकारेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मालाकारः
मालाकारौ
मालाकाराः
ସମ୍ବୋଧନ
मालाकार
मालाकारौ
मालाकाराः
ଦ୍ୱିତୀୟା
मालाकारम्
मालाकारौ
मालाकारान्
ତୃତୀୟା
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
ଚତୁର୍ଥୀ
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
ପଞ୍ଚମୀ
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
ଷଷ୍ଠୀ
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
ସପ୍ତମୀ
मालाकारे
मालाकारयोः
मालाकारेषु