मालाकार विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मालाकारः
मालाकारौ
मालाकाराः
संबोधन
मालाकार
मालाकारौ
मालाकाराः
द्वितीया
मालाकारम्
मालाकारौ
मालाकारान्
तृतीया
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
चतुर्थी
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
पंचमी
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
षष्ठी
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
सप्तमी
मालाकारे
मालाकारयोः
मालाकारेषु
 
एक
द्वि
अनेक
प्रथमा
मालाकारः
मालाकारौ
मालाकाराः
सम्बोधन
मालाकार
मालाकारौ
मालाकाराः
द्वितीया
मालाकारम्
मालाकारौ
मालाकारान्
तृतीया
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
चतुर्थी
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
पञ्चमी
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
षष्ठी
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
सप्तमी
मालाकारे
मालाकारयोः
मालाकारेषु