माया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
माया
माये
मायाः
ಸಂಬೋಧನ
माये
माये
मायाः
ದ್ವಿತೀಯಾ
मायाम्
माये
मायाः
ತೃತೀಯಾ
मायया
मायाभ्याम्
मायाभिः
ಚತುರ್ಥೀ
मायायै
मायाभ्याम्
मायाभ्यः
ಪಂಚಮೀ
मायायाः
मायाभ्याम्
मायाभ्यः
ಷಷ್ಠೀ
मायायाः
माययोः
मायानाम्
ಸಪ್ತಮೀ
मायायाम्
माययोः
मायासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
माया
माये
मायाः
ಸಂಬೋಧನ
माये
माये
मायाः
ದ್ವಿತೀಯಾ
मायाम्
माये
मायाः
ತೃತೀಯಾ
मायया
मायाभ्याम्
मायाभिः
ಚತುರ್ಥೀ
मायायै
मायाभ्याम्
मायाभ्यः
ಪಂಚಮೀ
मायायाः
मायाभ्याम्
मायाभ्यः
ಷಷ್ಠೀ
मायायाः
माययोः
मायानाम्
ಸಪ್ತಮೀ
मायायाम्
माययोः
मायासु


ಇತರರು