मानुषी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मानुषी
मानुष्यौ
मानुष्यः
ಸಂಬೋಧನ
मानुषि
मानुष्यौ
मानुष्यः
ದ್ವಿತೀಯಾ
मानुषीम्
मानुष्यौ
मानुषीः
ತೃತೀಯಾ
मानुष्या
मानुषीभ्याम्
मानुषीभिः
ಚತುರ್ಥೀ
मानुष्यै
मानुषीभ्याम्
मानुषीभ्यः
ಪಂಚಮೀ
मानुष्याः
मानुषीभ्याम्
मानुषीभ्यः
ಷಷ್ಠೀ
मानुष्याः
मानुष्योः
मानुषीणाम्
ಸಪ್ತಮೀ
मानुष्याम्
मानुष्योः
मानुषीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मानुषी
मानुष्यौ
मानुष्यः
ಸಂಬೋಧನ
मानुषि
मानुष्यौ
मानुष्यः
ದ್ವಿತೀಯಾ
मानुषीम्
मानुष्यौ
मानुषीः
ತೃತೀಯಾ
मानुष्या
मानुषीभ्याम्
मानुषीभिः
ಚತುರ್ಥೀ
मानुष्यै
मानुषीभ्याम्
मानुषीभ्यः
ಪಂಚಮೀ
मानुष्याः
मानुषीभ्याम्
मानुषीभ्यः
ಷಷ್ಠೀ
मानुष्याः
मानुष्योः
मानुषीणाम्
ಸಪ್ತಮೀ
मानुष्याम्
मानुष्योः
मानुषीषु


ಇತರರು