मातृक ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मातृकम्
मातृके
मातृकाणि
ಸಂಬೋಧನ
मातृक
मातृके
मातृकाणि
ದ್ವಿತೀಯಾ
मातृकम्
मातृके
मातृकाणि
ತೃತೀಯಾ
मातृकेण
मातृकाभ्याम्
मातृकैः
ಚತುರ್ಥೀ
मातृकाय
मातृकाभ्याम्
मातृकेभ्यः
ಪಂಚಮೀ
मातृकात् / मातृकाद्
मातृकाभ्याम्
मातृकेभ्यः
ಷಷ್ಠೀ
मातृकस्य
मातृकयोः
मातृकाणाम्
ಸಪ್ತಮೀ
मातृके
मातृकयोः
मातृकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मातृकम्
मातृके
मातृकाणि
ಸಂಬೋಧನ
मातृक
मातृके
मातृकाणि
ದ್ವಿತೀಯಾ
मातृकम्
मातृके
मातृकाणि
ತೃತೀಯಾ
मातृकेण
मातृकाभ्याम्
मातृकैः
ಚತುರ್ಥೀ
मातृकाय
मातृकाभ्याम्
मातृकेभ्यः
ಪಂಚಮೀ
मातृकात् / मातृकाद्
मातृकाभ्याम्
मातृकेभ्यः
ಷಷ್ಠೀ
मातृकस्य
मातृकयोः
मातृकाणाम्
ಸಪ್ತಮೀ
मातृके
मातृकयोः
मातृकेषु


ಇತರರು