मातृक ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मातृकम्
मातृके
मातृकाणि
ସମ୍ବୋଧନ
मातृक
मातृके
मातृकाणि
ଦ୍ୱିତୀୟା
मातृकम्
मातृके
मातृकाणि
ତୃତୀୟା
मातृकेण
मातृकाभ्याम्
मातृकैः
ଚତୁର୍ଥୀ
मातृकाय
मातृकाभ्याम्
मातृकेभ्यः
ପଞ୍ଚମୀ
मातृकात् / मातृकाद्
मातृकाभ्याम्
मातृकेभ्यः
ଷଷ୍ଠୀ
मातृकस्य
मातृकयोः
मातृकाणाम्
ସପ୍ତମୀ
मातृके
मातृकयोः
मातृकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मातृकम्
मातृके
मातृकाणि
ସମ୍ବୋଧନ
मातृक
मातृके
मातृकाणि
ଦ୍ୱିତୀୟା
मातृकम्
मातृके
मातृकाणि
ତୃତୀୟା
मातृकेण
मातृकाभ्याम्
मातृकैः
ଚତୁର୍ଥୀ
मातृकाय
मातृकाभ्याम्
मातृकेभ्यः
ପଞ୍ଚମୀ
मातृकात् / मातृकाद्
मातृकाभ्याम्
मातृकेभ्यः
ଷଷ୍ଠୀ
मातृकस्य
मातृकयोः
मातृकाणाम्
ସପ୍ତମୀ
मातृके
मातृकयोः
मातृकेषु


ଅନ୍ୟ