महीरुह् ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
ಸಂಬೋಧನ
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
ದ್ವಿತೀಯಾ
महीरुहम्
महीरुहौ
महीरुहः
ತೃತೀಯಾ
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
ಚತುರ್ಥೀ
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
ಪಂಚಮೀ
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
ಷಷ್ಠೀ
महीरुहः
महीरुहोः
महीरुहाम्
ಸಪ್ತಮೀ
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
ಸಂಬೋಧನ
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
ದ್ವಿತೀಯಾ
महीरुहम्
महीरुहौ
महीरुहः
ತೃತೀಯಾ
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
ಚತುರ್ಥೀ
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
ಪಂಚಮೀ
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
ಷಷ್ಠೀ
महीरुहः
महीरुहोः
महीरुहाम्
ಸಪ್ತಮೀ
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु