महीयस् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
महीयः
महीयसी
महीयांसि
ಸಂಬೋಧನ
महीयः
महीयसी
महीयांसि
ದ್ವಿತೀಯಾ
महीयः
महीयसी
महीयांसि
ತೃತೀಯಾ
महीयसा
महीयोभ्याम्
महीयोभिः
ಚತುರ್ಥೀ
महीयसे
महीयोभ्याम्
महीयोभ्यः
ಪಂಚಮೀ
महीयसः
महीयोभ्याम्
महीयोभ्यः
ಷಷ್ಠೀ
महीयसः
महीयसोः
महीयसाम्
ಸಪ್ತಮೀ
महीयसि
महीयसोः
महीयःसु / महीयस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
महीयः
महीयसी
महीयांसि
ಸಂಬೋಧನ
महीयः
महीयसी
महीयांसि
ದ್ವಿತೀಯಾ
महीयः
महीयसी
महीयांसि
ತೃತೀಯಾ
महीयसा
महीयोभ्याम्
महीयोभिः
ಚತುರ್ಥೀ
महीयसे
महीयोभ्याम्
महीयोभ्यः
ಪಂಚಮೀ
महीयसः
महीयोभ्याम्
महीयोभ्यः
ಷಷ್ಠೀ
महीयसः
महीयसोः
महीयसाम्
ಸಪ್ತಮೀ
महीयसि
महीयसोः
महीयःसु / महीयस्सु


ಇತರರು