महालय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
महालयः
महालयौ
महालयाः
ಸಂಬೋಧನ
महालय
महालयौ
महालयाः
ದ್ವಿತೀಯಾ
महालयम्
महालयौ
महालयान्
ತೃತೀಯಾ
महालयेन
महालयाभ्याम्
महालयैः
ಚತುರ್ಥೀ
महालयाय
महालयाभ्याम्
महालयेभ्यः
ಪಂಚಮೀ
महालयात् / महालयाद्
महालयाभ्याम्
महालयेभ्यः
ಷಷ್ಠೀ
महालयस्य
महालययोः
महालयानाम्
ಸಪ್ತಮೀ
महालये
महालययोः
महालयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
महालयः
महालयौ
महालयाः
ಸಂಬೋಧನ
महालय
महालयौ
महालयाः
ದ್ವಿತೀಯಾ
महालयम्
महालयौ
महालयान्
ತೃತೀಯಾ
महालयेन
महालयाभ्याम्
महालयैः
ಚತುರ್ಥೀ
महालयाय
महालयाभ्याम्
महालयेभ्यः
ಪಂಚಮೀ
महालयात् / महालयाद्
महालयाभ्याम्
महालयेभ्यः
ಷಷ್ಠೀ
महालयस्य
महालययोः
महालयानाम्
ಸಪ್ತಮೀ
महालये
महालययोः
महालयेषु