महालय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
महालयः
महालयौ
महालयाः
संबोधन
महालय
महालयौ
महालयाः
द्वितीया
महालयम्
महालयौ
महालयान्
तृतीया
महालयेन
महालयाभ्याम्
महालयैः
चतुर्थी
महालयाय
महालयाभ्याम्
महालयेभ्यः
पंचमी
महालयात् / महालयाद्
महालयाभ्याम्
महालयेभ्यः
षष्ठी
महालयस्य
महालययोः
महालयानाम्
सप्तमी
महालये
महालययोः
महालयेषु
 
एक
द्वि
अनेक
प्रथमा
महालयः
महालयौ
महालयाः
सम्बोधन
महालय
महालयौ
महालयाः
द्वितीया
महालयम्
महालयौ
महालयान्
तृतीया
महालयेन
महालयाभ्याम्
महालयैः
चतुर्थी
महालयाय
महालयाभ्याम्
महालयेभ्यः
पञ्चमी
महालयात् / महालयाद्
महालयाभ्याम्
महालयेभ्यः
षष्ठी
महालयस्य
महालययोः
महालयानाम्
सप्तमी
महालये
महालययोः
महालयेषु