महातेजस् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
महातेजाः
महातेजसौ
महातेजसः
ಸಂಬೋಧನ
महातेजः
महातेजसौ
महातेजसः
ದ್ವಿತೀಯಾ
महातेजसम्
महातेजसौ
महातेजसः
ತೃತೀಯಾ
महातेजसा
महातेजोभ्याम्
महातेजोभिः
ಚತುರ್ಥೀ
महातेजसे
महातेजोभ्याम्
महातेजोभ्यः
ಪಂಚಮೀ
महातेजसः
महातेजोभ्याम्
महातेजोभ्यः
ಷಷ್ಠೀ
महातेजसः
महातेजसोः
महातेजसाम्
ಸಪ್ತಮೀ
महातेजसि
महातेजसोः
महातेजःसु / महातेजस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
महातेजाः
महातेजसौ
महातेजसः
ಸಂಬೋಧನ
महातेजः
महातेजसौ
महातेजसः
ದ್ವಿತೀಯಾ
महातेजसम्
महातेजसौ
महातेजसः
ತೃತೀಯಾ
महातेजसा
महातेजोभ्याम्
महातेजोभिः
ಚತುರ್ಥೀ
महातेजसे
महातेजोभ्याम्
महातेजोभ्यः
ಪಂಚಮೀ
महातेजसः
महातेजोभ्याम्
महातेजोभ्यः
ಷಷ್ಠೀ
महातेजसः
महातेजसोः
महातेजसाम्
ಸಪ್ತಮೀ
महातेजसि
महातेजसोः
महातेजःसु / महातेजस्सु


ಇತರರು