मस्कित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मस्कितः
मस्कितौ
मस्किताः
संबोधन
मस्कित
मस्कितौ
मस्किताः
द्वितीया
मस्कितम्
मस्कितौ
मस्कितान्
तृतीया
मस्कितेन
मस्किताभ्याम्
मस्कितैः
चतुर्थी
मस्किताय
मस्किताभ्याम्
मस्कितेभ्यः
पंचमी
मस्कितात् / मस्किताद्
मस्किताभ्याम्
मस्कितेभ्यः
षष्ठी
मस्कितस्य
मस्कितयोः
मस्कितानाम्
सप्तमी
मस्किते
मस्कितयोः
मस्कितेषु
 
एक
द्वि
अनेक
प्रथमा
मस्कितः
मस्कितौ
मस्किताः
सम्बोधन
मस्कित
मस्कितौ
मस्किताः
द्वितीया
मस्कितम्
मस्कितौ
मस्कितान्
तृतीया
मस्कितेन
मस्किताभ्याम्
मस्कितैः
चतुर्थी
मस्किताय
मस्किताभ्याम्
मस्कितेभ्यः
पञ्चमी
मस्कितात् / मस्किताद्
मस्किताभ्याम्
मस्कितेभ्यः
षष्ठी
मस्कितस्य
मस्कितयोः
मस्कितानाम्
सप्तमी
मस्किते
मस्कितयोः
मस्कितेषु


इतर