मलिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मलिकः
मलिकौ
मलिकाः
ಸಂಬೋಧನ
मलिक
मलिकौ
मलिकाः
ದ್ವಿತೀಯಾ
मलिकम्
मलिकौ
मलिकान्
ತೃತೀಯಾ
मलिकेन
मलिकाभ्याम्
मलिकैः
ಚತುರ್ಥೀ
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
ಪಂಚಮೀ
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
ಷಷ್ಠೀ
मलिकस्य
मलिकयोः
मलिकानाम्
ಸಪ್ತಮೀ
मलिके
मलिकयोः
मलिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मलिकः
मलिकौ
मलिकाः
ಸಂಬೋಧನ
मलिक
मलिकौ
मलिकाः
ದ್ವಿತೀಯಾ
मलिकम्
मलिकौ
मलिकान्
ತೃತೀಯಾ
मलिकेन
मलिकाभ्याम्
मलिकैः
ಚತುರ್ಥೀ
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
ಪಂಚಮೀ
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
ಷಷ್ಠೀ
मलिकस्य
मलिकयोः
मलिकानाम्
ಸಪ್ತಮೀ
मलिके
मलिकयोः
मलिकेषु