मलिक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मलिकः
मलिकौ
मलिकाः
संबोधन
मलिक
मलिकौ
मलिकाः
द्वितीया
मलिकम्
मलिकौ
मलिकान्
तृतीया
मलिकेन
मलिकाभ्याम्
मलिकैः
चतुर्थी
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
पंचमी
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
षष्ठी
मलिकस्य
मलिकयोः
मलिकानाम्
सप्तमी
मलिके
मलिकयोः
मलिकेषु
 
एक
द्वि
अनेक
प्रथमा
मलिकः
मलिकौ
मलिकाः
सम्बोधन
मलिक
मलिकौ
मलिकाः
द्वितीया
मलिकम्
मलिकौ
मलिकान्
तृतीया
मलिकेन
मलिकाभ्याम्
मलिकैः
चतुर्थी
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
पञ्चमी
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
षष्ठी
मलिकस्य
मलिकयोः
मलिकानाम्
सप्तमी
मलिके
मलिकयोः
मलिकेषु