मर्दक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मर्दकः
मर्दकौ
मर्दकाः
ಸಂಬೋಧನ
मर्दक
मर्दकौ
मर्दकाः
ದ್ವಿತೀಯಾ
मर्दकम्
मर्दकौ
मर्दकान्
ತೃತೀಯಾ
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
ಚತುರ್ಥೀ
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
ಪಂಚಮೀ
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
ಷಷ್ಠೀ
मर्दकस्य
मर्दकयोः
मर्दकानाम्
ಸಪ್ತಮೀ
मर्दके
मर्दकयोः
मर्दकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मर्दकः
मर्दकौ
मर्दकाः
ಸಂಬೋಧನ
मर्दक
मर्दकौ
मर्दकाः
ದ್ವಿತೀಯಾ
मर्दकम्
मर्दकौ
मर्दकान्
ತೃತೀಯಾ
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
ಚತುರ್ಥೀ
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
ಪಂಚಮೀ
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
ಷಷ್ಠೀ
मर्दकस्य
मर्दकयोः
मर्दकानाम्
ಸಪ್ತಮೀ
मर्दके
मर्दकयोः
मर्दकेषु


ಇತರರು