मर्दक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मर्दकः
मर्दकौ
मर्दकाः
ସମ୍ବୋଧନ
मर्दक
मर्दकौ
मर्दकाः
ଦ୍ୱିତୀୟା
मर्दकम्
मर्दकौ
मर्दकान्
ତୃତୀୟା
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
ଚତୁର୍ଥୀ
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
ପଞ୍ଚମୀ
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
ଷଷ୍ଠୀ
मर्दकस्य
मर्दकयोः
मर्दकानाम्
ସପ୍ତମୀ
मर्दके
मर्दकयोः
मर्दकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मर्दकः
मर्दकौ
मर्दकाः
ସମ୍ବୋଧନ
मर्दक
मर्दकौ
मर्दकाः
ଦ୍ୱିତୀୟା
मर्दकम्
मर्दकौ
मर्दकान्
ତୃତୀୟା
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
ଚତୁର୍ଥୀ
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
ପଞ୍ଚମୀ
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
ଷଷ୍ଠୀ
मर्दकस्य
मर्दकयोः
मर्दकानाम्
ସପ୍ତମୀ
मर्दके
मर्दकयोः
मर्दकेषु


ଅନ୍ୟ