मर्दक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मर्दकः
मर्दकौ
मर्दकाः
संबोधन
मर्दक
मर्दकौ
मर्दकाः
द्वितीया
मर्दकम्
मर्दकौ
मर्दकान्
तृतीया
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
चतुर्थी
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
पंचमी
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
षष्ठी
मर्दकस्य
मर्दकयोः
मर्दकानाम्
सप्तमी
मर्दके
मर्दकयोः
मर्दकेषु
 
एक
द्वि
अनेक
प्रथमा
मर्दकः
मर्दकौ
मर्दकाः
सम्बोधन
मर्दक
मर्दकौ
मर्दकाः
द्वितीया
मर्दकम्
मर्दकौ
मर्दकान्
तृतीया
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
चतुर्थी
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
पञ्चमी
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
षष्ठी
मर्दकस्य
मर्दकयोः
मर्दकानाम्
सप्तमी
मर्दके
मर्दकयोः
मर्दकेषु


इतर