मर्चित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मर्चितः
मर्चितौ
मर्चिताः
ಸಂಬೋಧನ
मर्चित
मर्चितौ
मर्चिताः
ದ್ವಿತೀಯಾ
मर्चितम्
मर्चितौ
मर्चितान्
ತೃತೀಯಾ
मर्चितेन
मर्चिताभ्याम्
मर्चितैः
ಚತುರ್ಥೀ
मर्चिताय
मर्चिताभ्याम्
मर्चितेभ्यः
ಪಂಚಮೀ
मर्चितात् / मर्चिताद्
मर्चिताभ्याम्
मर्चितेभ्यः
ಷಷ್ಠೀ
मर्चितस्य
मर्चितयोः
मर्चितानाम्
ಸಪ್ತಮೀ
मर्चिते
मर्चितयोः
मर्चितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मर्चितः
मर्चितौ
मर्चिताः
ಸಂಬೋಧನ
मर्चित
मर्चितौ
मर्चिताः
ದ್ವಿತೀಯಾ
मर्चितम्
मर्चितौ
मर्चितान्
ತೃತೀಯಾ
मर्चितेन
मर्चिताभ्याम्
मर्चितैः
ಚತುರ್ಥೀ
मर्चिताय
मर्चिताभ्याम्
मर्चितेभ्यः
ಪಂಚಮೀ
मर्चितात् / मर्चिताद्
मर्चिताभ्याम्
मर्चितेभ्यः
ಷಷ್ಠೀ
मर्चितस्य
मर्चितयोः
मर्चितानाम्
ಸಪ್ತಮೀ
मर्चिते
मर्चितयोः
मर्चितेषु


ಇತರರು