मर्चित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मर्चितः
मर्चितौ
मर्चिताः
संबोधन
मर्चित
मर्चितौ
मर्चिताः
द्वितीया
मर्चितम्
मर्चितौ
मर्चितान्
तृतीया
मर्चितेन
मर्चिताभ्याम्
मर्चितैः
चतुर्थी
मर्चिताय
मर्चिताभ्याम्
मर्चितेभ्यः
पंचमी
मर्चितात् / मर्चिताद्
मर्चिताभ्याम्
मर्चितेभ्यः
षष्ठी
मर्चितस्य
मर्चितयोः
मर्चितानाम्
सप्तमी
मर्चिते
मर्चितयोः
मर्चितेषु
 
एक
द्वि
अनेक
प्रथमा
मर्चितः
मर्चितौ
मर्चिताः
सम्बोधन
मर्चित
मर्चितौ
मर्चिताः
द्वितीया
मर्चितम्
मर्चितौ
मर्चितान्
तृतीया
मर्चितेन
मर्चिताभ्याम्
मर्चितैः
चतुर्थी
मर्चिताय
मर्चिताभ्याम्
मर्चितेभ्यः
पञ्चमी
मर्चितात् / मर्चिताद्
मर्चिताभ्याम्
मर्चितेभ्यः
षष्ठी
मर्चितस्य
मर्चितयोः
मर्चितानाम्
सप्तमी
मर्चिते
मर्चितयोः
मर्चितेषु


इतर