मयनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मयनीयः
मयनीयौ
मयनीयाः
ಸಂಬೋಧನ
मयनीय
मयनीयौ
मयनीयाः
ದ್ವಿತೀಯಾ
मयनीयम्
मयनीयौ
मयनीयान्
ತೃತೀಯಾ
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
ಚತುರ್ಥೀ
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
ಪಂಚಮೀ
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ಷಷ್ಠೀ
मयनीयस्य
मयनीययोः
मयनीयानाम्
ಸಪ್ತಮೀ
मयनीये
मयनीययोः
मयनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मयनीयः
मयनीयौ
मयनीयाः
ಸಂಬೋಧನ
मयनीय
मयनीयौ
मयनीयाः
ದ್ವಿತೀಯಾ
मयनीयम्
मयनीयौ
मयनीयान्
ತೃತೀಯಾ
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
ಚತುರ್ಥೀ
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
ಪಂಚಮೀ
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ಷಷ್ಠೀ
मयनीयस्य
मयनीययोः
मयनीयानाम्
ಸಪ್ತಮೀ
मयनीये
मयनीययोः
मयनीयेषु


ಇತರರು