मयनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मयनीयः
मयनीयौ
मयनीयाः
ସମ୍ବୋଧନ
मयनीय
मयनीयौ
मयनीयाः
ଦ୍ୱିତୀୟା
मयनीयम्
मयनीयौ
मयनीयान्
ତୃତୀୟା
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
ଚତୁର୍ଥୀ
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
ପଞ୍ଚମୀ
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ଷଷ୍ଠୀ
मयनीयस्य
मयनीययोः
मयनीयानाम्
ସପ୍ତମୀ
मयनीये
मयनीययोः
मयनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मयनीयः
मयनीयौ
मयनीयाः
ସମ୍ବୋଧନ
मयनीय
मयनीयौ
मयनीयाः
ଦ୍ୱିତୀୟା
मयनीयम्
मयनीयौ
मयनीयान्
ତୃତୀୟା
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
ଚତୁର୍ଥୀ
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
ପଞ୍ଚମୀ
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ଷଷ୍ଠୀ
मयनीयस्य
मयनीययोः
मयनीयानाम्
ସପ୍ତମୀ
मयनीये
मयनीययोः
मयनीयेषु


ଅନ୍ୟ