मन्दनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
ಸಂಬೋಧನ
मन्दनीय
मन्दनीयौ
मन्दनीयाः
ದ್ವಿತೀಯಾ
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
ತೃತೀಯಾ
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
ಚತುರ್ಥೀ
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ಪಂಚಮೀ
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ಷಷ್ಠೀ
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
ಸಪ್ತಮೀ
मन्दनीये
मन्दनीययोः
मन्दनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
ಸಂಬೋಧನ
मन्दनीय
मन्दनीयौ
मन्दनीयाः
ದ್ವಿತೀಯಾ
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
ತೃತೀಯಾ
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
ಚತುರ್ಥೀ
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ಪಂಚಮೀ
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ಷಷ್ಠೀ
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
ಸಪ್ತಮೀ
मन्दनीये
मन्दनीययोः
मन्दनीयेषु


ಇತರರು