मन्दनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
ସମ୍ବୋଧନ
मन्दनीय
मन्दनीयौ
मन्दनीयाः
ଦ୍ୱିତୀୟା
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
ତୃତୀୟା
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
ଚତୁର୍ଥୀ
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ପଞ୍ଚମୀ
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ଷଷ୍ଠୀ
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
ସପ୍ତମୀ
मन्दनीये
मन्दनीययोः
मन्दनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
ସମ୍ବୋଧନ
मन्दनीय
मन्दनीयौ
मन्दनीयाः
ଦ୍ୱିତୀୟା
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
ତୃତୀୟା
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
ଚତୁର୍ଥୀ
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ପଞ୍ଚମୀ
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ଷଷ୍ଠୀ
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
ସପ୍ତମୀ
मन्दनीये
मन्दनीययोः
मन्दनीयेषु


ଅନ୍ୟ