मन्दनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
संबोधन
मन्दनीय
मन्दनीयौ
मन्दनीयाः
द्वितीया
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
तृतीया
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
चतुर्थी
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
पंचमी
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
षष्ठी
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
सप्तमी
मन्दनीये
मन्दनीययोः
मन्दनीयेषु
 
एक
द्वि
अनेक
प्रथमा
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
सम्बोधन
मन्दनीय
मन्दनीयौ
मन्दनीयाः
द्वितीया
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
तृतीया
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
चतुर्थी
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
पञ्चमी
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
षष्ठी
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
सप्तमी
मन्दनीये
मन्दनीययोः
मन्दनीयेषु


इतर