मन्थितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
ସମ୍ବୋଧନ
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
ଦ୍ୱିତୀୟା
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
ତୃତୀୟା
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
ଚତୁର୍ଥୀ
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ପଞ୍ଚମୀ
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ଷଷ୍ଠୀ
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
ସପ୍ତମୀ
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
ସମ୍ବୋଧନ
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
ଦ୍ୱିତୀୟା
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
ତୃତୀୟା
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
ଚତୁର୍ଥୀ
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ପଞ୍ଚମୀ
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ଷଷ୍ଠୀ
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
ସପ୍ତମୀ
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु


ଅନ୍ୟ