मध्याह्न ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
ಸಂಬೋಧನ
मध्याह्न
मध्याह्नौ
मध्याह्नाः
ದ್ವಿತೀಯಾ
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
ತೃತೀಯಾ
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
ಚತುರ್ಥೀ
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
ಪಂಚಮೀ
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
ಷಷ್ಠೀ
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
ಸಪ್ತಮೀ
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
ಸಂಬೋಧನ
मध्याह्न
मध्याह्नौ
मध्याह्नाः
ದ್ವಿತೀಯಾ
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
ತೃತೀಯಾ
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
ಚತುರ್ಥೀ
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
ಪಂಚಮೀ
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
ಷಷ್ಠೀ
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
ಸಪ್ತಮೀ
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु