मधुलिह् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ಸಂಬೋಧನ
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ದ್ವಿತೀಯಾ
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ತೃತೀಯಾ
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
ಚತುರ್ಥೀ
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
ಪಂಚಮೀ
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
ಷಷ್ಠೀ
मधुलिहः
मधुलिहोः
मधुलिहाम्
ಸಪ್ತಮೀ
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ಸಂಬೋಧನ
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ದ್ವಿತೀಯಾ
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ತೃತೀಯಾ
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
ಚತುರ್ಥೀ
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
ಪಂಚಮೀ
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
ಷಷ್ಠೀ
मधुलिहः
मधुलिहोः
मधुलिहाम्
ಸಪ್ತಮೀ
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु


ಇತರರು