मधुलिह् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ସମ୍ବୋଧନ
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ଦ୍ୱିତୀୟା
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ତୃତୀୟା
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
ଚତୁର୍ଥୀ
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
ପଞ୍ଚମୀ
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
ଷଷ୍ଠୀ
मधुलिहः
मधुलिहोः
मधुलिहाम्
ସପ୍ତମୀ
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ସମ୍ବୋଧନ
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ଦ୍ୱିତୀୟା
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ତୃତୀୟା
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
ଚତୁର୍ଥୀ
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
ପଞ୍ଚମୀ
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
ଷଷ୍ଠୀ
मधुलिहः
मधुलिहोः
मधुलिहाम्
ସପ୍ତମୀ
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु


ଅନ୍ୟ