मधुलिह् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
संबोधन
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
द्वितीया
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
तृतीया
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
चतुर्थी
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
पंचमी
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
षष्ठी
मधुलिहः
मधुलिहोः
मधुलिहाम्
सप्तमी
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु
 
एक
द्वि
अनेक
प्रथमा
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
सम्बोधन
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
द्वितीया
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
तृतीया
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
चतुर्थी
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
पञ्चमी
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
षष्ठी
मधुलिहः
मधुलिहोः
मधुलिहाम्
सप्तमी
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु


इतर