मधुर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मधुरः
मधुरौ
मधुराः
ಸಂಬೋಧನ
मधुर
मधुरौ
मधुराः
ದ್ವಿತೀಯಾ
मधुरम्
मधुरौ
मधुरान्
ತೃತೀಯಾ
मधुरेण
मधुराभ्याम्
मधुरैः
ಚತುರ್ಥೀ
मधुराय
मधुराभ्याम्
मधुरेभ्यः
ಪಂಚಮೀ
मधुरात् / मधुराद्
मधुराभ्याम्
मधुरेभ्यः
ಷಷ್ಠೀ
मधुरस्य
मधुरयोः
मधुराणाम्
ಸಪ್ತಮೀ
मधुरे
मधुरयोः
मधुरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मधुरः
मधुरौ
मधुराः
ಸಂಬೋಧನ
मधुर
मधुरौ
मधुराः
ದ್ವಿತೀಯಾ
मधुरम्
मधुरौ
मधुरान्
ತೃತೀಯಾ
मधुरेण
मधुराभ्याम्
मधुरैः
ಚತುರ್ಥೀ
मधुराय
मधुराभ्याम्
मधुरेभ्यः
ಪಂಚಮೀ
मधुरात् / मधुराद्
मधुराभ्याम्
मधुरेभ्यः
ಷಷ್ಠೀ
मधुरस्य
मधुरयोः
मधुराणाम्
ಸಪ್ತಮೀ
मधुरे
मधुरयोः
मधुरेषु


ಇತರರು