मधुर विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मधुरः
मधुरौ
मधुराः
संबोधन
मधुर
मधुरौ
मधुराः
द्वितीया
मधुरम्
मधुरौ
मधुरान्
तृतीया
मधुरेण
मधुराभ्याम्
मधुरैः
चतुर्थी
मधुराय
मधुराभ्याम्
मधुरेभ्यः
पंचमी
मधुरात् / मधुराद्
मधुराभ्याम्
मधुरेभ्यः
षष्ठी
मधुरस्य
मधुरयोः
मधुराणाम्
सप्तमी
मधुरे
मधुरयोः
मधुरेषु
 
एक
द्वि
अनेक
प्रथमा
मधुरः
मधुरौ
मधुराः
सम्बोधन
मधुर
मधुरौ
मधुराः
द्वितीया
मधुरम्
मधुरौ
मधुरान्
तृतीया
मधुरेण
मधुराभ्याम्
मधुरैः
चतुर्थी
मधुराय
मधुराभ्याम्
मधुरेभ्यः
पञ्चमी
मधुरात् / मधुराद्
मधुराभ्याम्
मधुरेभ्यः
षष्ठी
मधुरस्य
मधुरयोः
मधुराणाम्
सप्तमी
मधुरे
मधुरयोः
मधुरेषु


इतर