मति ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मतिः
मती
मतयः
ಸಂಬೋಧನ
मते
मती
मतयः
ದ್ವಿತೀಯಾ
मतिम्
मती
मतीः
ತೃತೀಯಾ
मत्या
मतिभ्याम्
मतिभिः
ಚತುರ್ಥೀ
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
ಪಂಚಮೀ
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
ಷಷ್ಠೀ
मत्याः / मतेः
मत्योः
मतीनाम्
ಸಪ್ತಮೀ
मत्याम् / मतौ
मत्योः
मतिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मतिः
मती
मतयः
ಸಂಬೋಧನ
मते
मती
मतयः
ದ್ವಿತೀಯಾ
मतिम्
मती
मतीः
ತೃತೀಯಾ
मत्या
मतिभ्याम्
मतिभिः
ಚತುರ್ಥೀ
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
ಪಂಚಮೀ
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
ಷಷ್ಠೀ
मत्याः / मतेः
मत्योः
मतीनाम्
ಸಪ್ತಮೀ
मत्याम् / मतौ
मत्योः
मतिषु