मति ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मतिः
मती
मतयः
ସମ୍ବୋଧନ
मते
मती
मतयः
ଦ୍ୱିତୀୟା
मतिम्
मती
मतीः
ତୃତୀୟା
मत्या
मतिभ्याम्
मतिभिः
ଚତୁର୍ଥୀ
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
ପଞ୍ଚମୀ
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
ଷଷ୍ଠୀ
मत्याः / मतेः
मत्योः
मतीनाम्
ସପ୍ତମୀ
मत्याम् / मतौ
मत्योः
मतिषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मतिः
मती
मतयः
ସମ୍ବୋଧନ
मते
मती
मतयः
ଦ୍ୱିତୀୟା
मतिम्
मती
मतीः
ତୃତୀୟା
मत्या
मतिभ्याम्
मतिभिः
ଚତୁର୍ଥୀ
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
ପଞ୍ଚମୀ
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
ଷଷ୍ଠୀ
मत्याः / मतेः
मत्योः
मतीनाम्
ସପ୍ତମୀ
मत्याम् / मतौ
मत्योः
मतिषु