मति विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मतिः
मती
मतयः
संबोधन
मते
मती
मतयः
द्वितीया
मतिम्
मती
मतीः
तृतीया
मत्या
मतिभ्याम्
मतिभिः
चतुर्थी
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
पंचमी
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
षष्ठी
मत्याः / मतेः
मत्योः
मतीनाम्
सप्तमी
मत्याम् / मतौ
मत्योः
मतिषु
 
एक
द्वि
अनेक
प्रथमा
मतिः
मती
मतयः
सम्बोधन
मते
मती
मतयः
द्वितीया
मतिम्
मती
मतीः
तृतीया
मत्या
मतिभ्याम्
मतिभिः
चतुर्थी
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
पञ्चमी
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
षष्ठी
मत्याः / मतेः
मत्योः
मतीनाम्
सप्तमी
मत्याम् / मतौ
मत्योः
मतिषु