मण्ठक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मण्ठकः
मण्ठकौ
मण्ठकाः
ಸಂಬೋಧನ
मण्ठक
मण्ठकौ
मण्ठकाः
ದ್ವಿತೀಯಾ
मण्ठकम्
मण्ठकौ
मण्ठकान्
ತೃತೀಯಾ
मण्ठकेन
मण्ठकाभ्याम्
मण्ठकैः
ಚತುರ್ಥೀ
मण्ठकाय
मण्ठकाभ्याम्
मण्ठकेभ्यः
ಪಂಚಮೀ
मण्ठकात् / मण्ठकाद्
मण्ठकाभ्याम्
मण्ठकेभ्यः
ಷಷ್ಠೀ
मण्ठकस्य
मण्ठकयोः
मण्ठकानाम्
ಸಪ್ತಮೀ
मण्ठके
मण्ठकयोः
मण्ठकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मण्ठकः
मण्ठकौ
मण्ठकाः
ಸಂಬೋಧನ
मण्ठक
मण्ठकौ
मण्ठकाः
ದ್ವಿತೀಯಾ
मण्ठकम्
मण्ठकौ
मण्ठकान्
ತೃತೀಯಾ
मण्ठकेन
मण्ठकाभ्याम्
मण्ठकैः
ಚತುರ್ಥೀ
मण्ठकाय
मण्ठकाभ्याम्
मण्ठकेभ्यः
ಪಂಚಮೀ
मण्ठकात् / मण्ठकाद्
मण्ठकाभ्याम्
मण्ठकेभ्यः
ಷಷ್ಠೀ
मण्ठकस्य
मण्ठकयोः
मण्ठकानाम्
ಸಪ್ತಮೀ
मण्ठके
मण्ठकयोः
मण्ठकेषु


ಇತರರು