मञ्जरित ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
ಸಂಬೋಧನ
मञ्जरित
मञ्जरिते
मञ्जरितानि
ದ್ವಿತೀಯಾ
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
ತೃತೀಯಾ
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
ಚತುರ್ಥೀ
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
ಪಂಚಮೀ
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
ಷಷ್ಠೀ
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
ಸಪ್ತಮೀ
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
ಸಂಬೋಧನ
मञ्जरित
मञ्जरिते
मञ्जरितानि
ದ್ವಿತೀಯಾ
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
ತೃತೀಯಾ
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
ಚತುರ್ಥೀ
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
ಪಂಚಮೀ
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
ಷಷ್ಠೀ
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
ಸಪ್ತಮೀ
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु


ಇತರರು