मञ्जरित विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
संबोधन
मञ्जरित
मञ्जरिते
मञ्जरितानि
द्वितीया
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
तृतीया
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
चतुर्थी
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
पंचमी
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
षष्ठी
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
सप्तमी
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु
 
एक
द्वि
अनेक
प्रथमा
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
सम्बोधन
मञ्जरित
मञ्जरिते
मञ्जरितानि
द्वितीया
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
तृतीया
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
चतुर्थी
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
पञ्चमी
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
षष्ठी
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
सप्तमी
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु


इतर