मञ्चक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मञ्चकः
मञ्चकौ
मञ्चकाः
ಸಂಬೋಧನ
मञ्चक
मञ्चकौ
मञ्चकाः
ದ್ವಿತೀಯಾ
मञ्चकम्
मञ्चकौ
मञ्चकान्
ತೃತೀಯಾ
मञ्चकेन
मञ्चकाभ्याम्
मञ्चकैः
ಚತುರ್ಥೀ
मञ्चकाय
मञ्चकाभ्याम्
मञ्चकेभ्यः
ಪಂಚಮೀ
मञ्चकात् / मञ्चकाद्
मञ्चकाभ्याम्
मञ्चकेभ्यः
ಷಷ್ಠೀ
मञ्चकस्य
मञ्चकयोः
मञ्चकानाम्
ಸಪ್ತಮೀ
मञ्चके
मञ्चकयोः
मञ्चकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मञ्चकः
मञ्चकौ
मञ्चकाः
ಸಂಬೋಧನ
मञ्चक
मञ्चकौ
मञ्चकाः
ದ್ವಿತೀಯಾ
मञ्चकम्
मञ्चकौ
मञ्चकान्
ತೃತೀಯಾ
मञ्चकेन
मञ्चकाभ्याम्
मञ्चकैः
ಚತುರ್ಥೀ
मञ्चकाय
मञ्चकाभ्याम्
मञ्चकेभ्यः
ಪಂಚಮೀ
मञ्चकात् / मञ्चकाद्
मञ्चकाभ्याम्
मञ्चकेभ्यः
ಷಷ್ಠೀ
मञ्चकस्य
मञ्चकयोः
मञ्चकानाम्
ಸಪ್ತಮೀ
मञ्चके
मञ्चकयोः
मञ्चकेषु


ಇತರರು