मचित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मचितः
मचितौ
मचिताः
ಸಂಬೋಧನ
मचित
मचितौ
मचिताः
ದ್ವಿತೀಯಾ
मचितम्
मचितौ
मचितान्
ತೃತೀಯಾ
मचितेन
मचिताभ्याम्
मचितैः
ಚತುರ್ಥೀ
मचिताय
मचिताभ्याम्
मचितेभ्यः
ಪಂಚಮೀ
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
ಷಷ್ಠೀ
मचितस्य
मचितयोः
मचितानाम्
ಸಪ್ತಮೀ
मचिते
मचितयोः
मचितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मचितः
मचितौ
मचिताः
ಸಂಬೋಧನ
मचित
मचितौ
मचिताः
ದ್ವಿತೀಯಾ
मचितम्
मचितौ
मचितान्
ತೃತೀಯಾ
मचितेन
मचिताभ्याम्
मचितैः
ಚತುರ್ಥೀ
मचिताय
मचिताभ्याम्
मचितेभ्यः
ಪಂಚಮೀ
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
ಷಷ್ಠೀ
मचितस्य
मचितयोः
मचितानाम्
ಸಪ್ತಮೀ
मचिते
मचितयोः
मचितेषु


ಇತರರು