मचमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मचमानः
मचमानौ
मचमानाः
ಸಂಬೋಧನ
मचमान
मचमानौ
मचमानाः
ದ್ವಿತೀಯಾ
मचमानम्
मचमानौ
मचमानान्
ತೃತೀಯಾ
मचमानेन
मचमानाभ्याम्
मचमानैः
ಚತುರ್ಥೀ
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
ಪಂಚಮೀ
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
ಷಷ್ಠೀ
मचमानस्य
मचमानयोः
मचमानानाम्
ಸಪ್ತಮೀ
मचमाने
मचमानयोः
मचमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मचमानः
मचमानौ
मचमानाः
ಸಂಬೋಧನ
मचमान
मचमानौ
मचमानाः
ದ್ವಿತೀಯಾ
मचमानम्
मचमानौ
मचमानान्
ತೃತೀಯಾ
मचमानेन
मचमानाभ्याम्
मचमानैः
ಚತುರ್ಥೀ
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
ಪಂಚಮೀ
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
ಷಷ್ಠೀ
मचमानस्य
मचमानयोः
मचमानानाम्
ಸಪ್ತಮೀ
मचमाने
मचमानयोः
मचमानेषु


ಇತರರು