मचमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मचमानः
मचमानौ
मचमानाः
संबोधन
मचमान
मचमानौ
मचमानाः
द्वितीया
मचमानम्
मचमानौ
मचमानान्
तृतीया
मचमानेन
मचमानाभ्याम्
मचमानैः
चतुर्थी
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
पंचमी
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
षष्ठी
मचमानस्य
मचमानयोः
मचमानानाम्
सप्तमी
मचमाने
मचमानयोः
मचमानेषु
 
एक
द्वि
अनेक
प्रथमा
मचमानः
मचमानौ
मचमानाः
सम्बोधन
मचमान
मचमानौ
मचमानाः
द्वितीया
मचमानम्
मचमानौ
मचमानान्
तृतीया
मचमानेन
मचमानाभ्याम्
मचमानैः
चतुर्थी
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
पञ्चमी
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
षष्ठी
मचमानस्य
मचमानयोः
मचमानानाम्
सप्तमी
मचमाने
मचमानयोः
मचमानेषु


इतर