मचनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मचनीयः
मचनीयौ
मचनीयाः
ಸಂಬೋಧನ
मचनीय
मचनीयौ
मचनीयाः
ದ್ವಿತೀಯಾ
मचनीयम्
मचनीयौ
मचनीयान्
ತೃತೀಯಾ
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
ಚತುರ್ಥೀ
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
ಪಂಚಮೀ
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
ಷಷ್ಠೀ
मचनीयस्य
मचनीययोः
मचनीयानाम्
ಸಪ್ತಮೀ
मचनीये
मचनीययोः
मचनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मचनीयः
मचनीयौ
मचनीयाः
ಸಂಬೋಧನ
मचनीय
मचनीयौ
मचनीयाः
ದ್ವಿತೀಯಾ
मचनीयम्
मचनीयौ
मचनीयान्
ತೃತೀಯಾ
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
ಚತುರ್ಥೀ
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
ಪಂಚಮೀ
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
ಷಷ್ಠೀ
मचनीयस्य
मचनीययोः
मचनीयानाम्
ಸಪ್ತಮೀ
मचनीये
मचनीययोः
मचनीयेषु


ಇತರರು