मचनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मचनीयः
मचनीयौ
मचनीयाः
ସମ୍ବୋଧନ
मचनीय
मचनीयौ
मचनीयाः
ଦ୍ୱିତୀୟା
मचनीयम्
मचनीयौ
मचनीयान्
ତୃତୀୟା
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
ଚତୁର୍ଥୀ
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
ପଞ୍ଚମୀ
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
ଷଷ୍ଠୀ
मचनीयस्य
मचनीययोः
मचनीयानाम्
ସପ୍ତମୀ
मचनीये
मचनीययोः
मचनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मचनीयः
मचनीयौ
मचनीयाः
ସମ୍ବୋଧନ
मचनीय
मचनीयौ
मचनीयाः
ଦ୍ୱିତୀୟା
मचनीयम्
मचनीयौ
मचनीयान्
ତୃତୀୟା
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
ଚତୁର୍ଥୀ
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
ପଞ୍ଚମୀ
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
ଷଷ୍ଠୀ
मचनीयस्य
मचनीययोः
मचनीयानाम्
ସପ୍ତମୀ
मचनीये
मचनीययोः
मचनीयेषु


ଅନ୍ୟ