मङ्गितवत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मङ्गितवान्
मङ्गितवन्तौ
मङ्गितवन्तः
ಸಂಬೋಧನ
मङ्गितवन्
मङ्गितवन्तौ
मङ्गितवन्तः
ದ್ವಿತೀಯಾ
मङ्गितवन्तम्
मङ्गितवन्तौ
मङ्गितवतः
ತೃತೀಯಾ
मङ्गितवता
मङ्गितवद्भ्याम्
मङ्गितवद्भिः
ಚತುರ್ಥೀ
मङ्गितवते
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
ಪಂಚಮೀ
मङ्गितवतः
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
ಷಷ್ಠೀ
मङ्गितवतः
मङ्गितवतोः
मङ्गितवताम्
ಸಪ್ತಮೀ
मङ्गितवति
मङ्गितवतोः
मङ्गितवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मङ्गितवान्
मङ्गितवन्तौ
मङ्गितवन्तः
ಸಂಬೋಧನ
मङ्गितवन्
मङ्गितवन्तौ
मङ्गितवन्तः
ದ್ವಿತೀಯಾ
मङ्गितवन्तम्
मङ्गितवन्तौ
मङ्गितवतः
ತೃತೀಯಾ
मङ्गितवता
मङ्गितवद्भ्याम्
मङ्गितवद्भिः
ಚತುರ್ಥೀ
मङ्गितवते
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
ಪಂಚಮೀ
मङ्गितवतः
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
ಷಷ್ಠೀ
मङ्गितवतः
मङ्गितवतोः
मङ्गितवताम्
ಸಪ್ತಮೀ
मङ्गितवति
मङ्गितवतोः
मङ्गितवत्सु


ಇತರರು