मङ्गितवत् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मङ्गितवान्
मङ्गितवन्तौ
मङ्गितवन्तः
संबोधन
मङ्गितवन्
मङ्गितवन्तौ
मङ्गितवन्तः
द्वितीया
मङ्गितवन्तम्
मङ्गितवन्तौ
मङ्गितवतः
तृतीया
मङ्गितवता
मङ्गितवद्भ्याम्
मङ्गितवद्भिः
चतुर्थी
मङ्गितवते
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
पंचमी
मङ्गितवतः
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
षष्ठी
मङ्गितवतः
मङ्गितवतोः
मङ्गितवताम्
सप्तमी
मङ्गितवति
मङ्गितवतोः
मङ्गितवत्सु
 
एक
द्वि
अनेक
प्रथमा
मङ्गितवान्
मङ्गितवन्तौ
मङ्गितवन्तः
सम्बोधन
मङ्गितवन्
मङ्गितवन्तौ
मङ्गितवन्तः
द्वितीया
मङ्गितवन्तम्
मङ्गितवन्तौ
मङ्गितवतः
तृतीया
मङ्गितवता
मङ्गितवद्भ्याम्
मङ्गितवद्भिः
चतुर्थी
मङ्गितवते
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
पञ्चमी
मङ्गितवतः
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
षष्ठी
मङ्गितवतः
मङ्गितवतोः
मङ्गितवताम्
सप्तमी
मङ्गितवति
मङ्गितवतोः
मङ्गितवत्सु


इतर