भ्रेषक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भ्रेषकः
भ्रेषकौ
भ्रेषकाः
ಸಂಬೋಧನ
भ्रेषक
भ्रेषकौ
भ्रेषकाः
ದ್ವಿತೀಯಾ
भ्रेषकम्
भ्रेषकौ
भ्रेषकान्
ತೃತೀಯಾ
भ्रेषकेण
भ्रेषकाभ्याम्
भ्रेषकैः
ಚತುರ್ಥೀ
भ्रेषकाय
भ्रेषकाभ्याम्
भ्रेषकेभ्यः
ಪಂಚಮೀ
भ्रेषकात् / भ्रेषकाद्
भ्रेषकाभ्याम्
भ्रेषकेभ्यः
ಷಷ್ಠೀ
भ्रेषकस्य
भ्रेषकयोः
भ्रेषकाणाम्
ಸಪ್ತಮೀ
भ्रेषके
भ्रेषकयोः
भ्रेषकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भ्रेषकः
भ्रेषकौ
भ्रेषकाः
ಸಂಬೋಧನ
भ्रेषक
भ्रेषकौ
भ्रेषकाः
ದ್ವಿತೀಯಾ
भ्रेषकम्
भ्रेषकौ
भ्रेषकान्
ತೃತೀಯಾ
भ्रेषकेण
भ्रेषकाभ्याम्
भ्रेषकैः
ಚತುರ್ಥೀ
भ्रेषकाय
भ्रेषकाभ्याम्
भ्रेषकेभ्यः
ಪಂಚಮೀ
भ्रेषकात् / भ्रेषकाद्
भ्रेषकाभ्याम्
भ्रेषकेभ्यः
ಷಷ್ಠೀ
भ्रेषकस्य
भ्रेषकयोः
भ्रेषकाणाम्
ಸಪ್ತಮೀ
भ्रेषके
भ्रेषकयोः
भ्रेषकेषु


ಇತರರು