भ्रेषक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भ्रेषकः
भ्रेषकौ
भ्रेषकाः
संबोधन
भ्रेषक
भ्रेषकौ
भ्रेषकाः
द्वितीया
भ्रेषकम्
भ्रेषकौ
भ्रेषकान्
तृतीया
भ्रेषकेण
भ्रेषकाभ्याम्
भ्रेषकैः
चतुर्थी
भ्रेषकाय
भ्रेषकाभ्याम्
भ्रेषकेभ्यः
पंचमी
भ्रेषकात् / भ्रेषकाद्
भ्रेषकाभ्याम्
भ्रेषकेभ्यः
षष्ठी
भ्रेषकस्य
भ्रेषकयोः
भ्रेषकाणाम्
सप्तमी
भ्रेषके
भ्रेषकयोः
भ्रेषकेषु
 
एक
द्वि
अनेक
प्रथमा
भ्रेषकः
भ्रेषकौ
भ्रेषकाः
सम्बोधन
भ्रेषक
भ्रेषकौ
भ्रेषकाः
द्वितीया
भ्रेषकम्
भ्रेषकौ
भ्रेषकान्
तृतीया
भ्रेषकेण
भ्रेषकाभ्याम्
भ्रेषकैः
चतुर्थी
भ्रेषकाय
भ्रेषकाभ्याम्
भ्रेषकेभ्यः
पञ्चमी
भ्रेषकात् / भ्रेषकाद्
भ्रेषकाभ्याम्
भ्रेषकेभ्यः
षष्ठी
भ्रेषकस्य
भ्रेषकयोः
भ्रेषकाणाम्
सप्तमी
भ्रेषके
भ्रेषकयोः
भ्रेषकेषु


इतर