भ्रातृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भ्राता
भ्रातरौ
भ्रातरः
ಸಂಬೋಧನ
भ्रातः
भ्रातरौ
भ्रातरः
ದ್ವಿತೀಯಾ
भ्रातरम्
भ्रातरौ
भ्रातॄन्
ತೃತೀಯಾ
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
ಚತುರ್ಥೀ
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
ಪಂಚಮೀ
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
ಷಷ್ಠೀ
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
ಸಪ್ತಮೀ
भ्रातरि
भ्रात्रोः
भ्रातृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भ्राता
भ्रातरौ
भ्रातरः
ಸಂಬೋಧನ
भ्रातः
भ्रातरौ
भ्रातरः
ದ್ವಿತೀಯಾ
भ्रातरम्
भ्रातरौ
भ्रातॄन्
ತೃತೀಯಾ
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
ಚತುರ್ಥೀ
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
ಪಂಚಮೀ
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
ಷಷ್ಠೀ
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
ಸಪ್ತಮೀ
भ्रातरि
भ्रात्रोः
भ्रातृषु