भ्रातृ विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भ्राता
भ्रातरौ
भ्रातरः
संबोधन
भ्रातः
भ्रातरौ
भ्रातरः
द्वितीया
भ्रातरम्
भ्रातरौ
भ्रातॄन्
तृतीया
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
चतुर्थी
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
पंचमी
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
षष्ठी
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
सप्तमी
भ्रातरि
भ्रात्रोः
भ्रातृषु
 
एक
द्वि
अनेक
प्रथमा
भ्राता
भ्रातरौ
भ्रातरः
सम्बोधन
भ्रातः
भ्रातरौ
भ्रातरः
द्वितीया
भ्रातरम्
भ्रातरौ
भ्रातॄन्
तृतीया
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
चतुर्थी
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
पञ्चमी
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
षष्ठी
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
सप्तमी
भ्रातरि
भ्रात्रोः
भ्रातृषु